Declension table of ?parihāni

Deva

FeminineSingularDualPlural
Nominativeparihāniḥ parihānī parihānayaḥ
Vocativeparihāne parihānī parihānayaḥ
Accusativeparihānim parihānī parihānīḥ
Instrumentalparihānyā parihānibhyām parihānibhiḥ
Dativeparihānyai parihānaye parihānibhyām parihānibhyaḥ
Ablativeparihānyāḥ parihāneḥ parihānibhyām parihānibhyaḥ
Genitiveparihānyāḥ parihāneḥ parihānyoḥ parihānīnām
Locativeparihānyām parihānau parihānyoḥ parihāniṣu

Compound parihāni -

Adverb -parihāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria