Declension table of ?parihaṇana

Deva

NeuterSingularDualPlural
Nominativeparihaṇanam parihaṇane parihaṇanāni
Vocativeparihaṇana parihaṇane parihaṇanāni
Accusativeparihaṇanam parihaṇane parihaṇanāni
Instrumentalparihaṇanena parihaṇanābhyām parihaṇanaiḥ
Dativeparihaṇanāya parihaṇanābhyām parihaṇanebhyaḥ
Ablativeparihaṇanāt parihaṇanābhyām parihaṇanebhyaḥ
Genitiveparihaṇanasya parihaṇanayoḥ parihaṇanānām
Locativeparihaṇane parihaṇanayoḥ parihaṇaneṣu

Compound parihaṇana -

Adverb -parihaṇanam -parihaṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria