Declension table of ?parihṛtā

Deva

FeminineSingularDualPlural
Nominativeparihṛtā parihṛte parihṛtāḥ
Vocativeparihṛte parihṛte parihṛtāḥ
Accusativeparihṛtām parihṛte parihṛtāḥ
Instrumentalparihṛtayā parihṛtābhyām parihṛtābhiḥ
Dativeparihṛtāyai parihṛtābhyām parihṛtābhyaḥ
Ablativeparihṛtāyāḥ parihṛtābhyām parihṛtābhyaḥ
Genitiveparihṛtāyāḥ parihṛtayoḥ parihṛtānām
Locativeparihṛtāyām parihṛtayoḥ parihṛtāsu

Adverb -parihṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria