Declension table of ?parihṛṣitā

Deva

FeminineSingularDualPlural
Nominativeparihṛṣitā parihṛṣite parihṛṣitāḥ
Vocativeparihṛṣite parihṛṣite parihṛṣitāḥ
Accusativeparihṛṣitām parihṛṣite parihṛṣitāḥ
Instrumentalparihṛṣitayā parihṛṣitābhyām parihṛṣitābhiḥ
Dativeparihṛṣitāyai parihṛṣitābhyām parihṛṣitābhyaḥ
Ablativeparihṛṣitāyāḥ parihṛṣitābhyām parihṛṣitābhyaḥ
Genitiveparihṛṣitāyāḥ parihṛṣitayoḥ parihṛṣitānām
Locativeparihṛṣitāyām parihṛṣitayoḥ parihṛṣitāsu

Adverb -parihṛṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria