Declension table of ?parihṛṣṭamānasa

Deva

MasculineSingularDualPlural
Nominativeparihṛṣṭamānasaḥ parihṛṣṭamānasau parihṛṣṭamānasāḥ
Vocativeparihṛṣṭamānasa parihṛṣṭamānasau parihṛṣṭamānasāḥ
Accusativeparihṛṣṭamānasam parihṛṣṭamānasau parihṛṣṭamānasān
Instrumentalparihṛṣṭamānasena parihṛṣṭamānasābhyām parihṛṣṭamānasaiḥ parihṛṣṭamānasebhiḥ
Dativeparihṛṣṭamānasāya parihṛṣṭamānasābhyām parihṛṣṭamānasebhyaḥ
Ablativeparihṛṣṭamānasāt parihṛṣṭamānasābhyām parihṛṣṭamānasebhyaḥ
Genitiveparihṛṣṭamānasasya parihṛṣṭamānasayoḥ parihṛṣṭamānasānām
Locativeparihṛṣṭamānase parihṛṣṭamānasayoḥ parihṛṣṭamānaseṣu

Compound parihṛṣṭamānasa -

Adverb -parihṛṣṭamānasam -parihṛṣṭamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria