Declension table of ?parihṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeparihṛṣṭā parihṛṣṭe parihṛṣṭāḥ
Vocativeparihṛṣṭe parihṛṣṭe parihṛṣṭāḥ
Accusativeparihṛṣṭām parihṛṣṭe parihṛṣṭāḥ
Instrumentalparihṛṣṭayā parihṛṣṭābhyām parihṛṣṭābhiḥ
Dativeparihṛṣṭāyai parihṛṣṭābhyām parihṛṣṭābhyaḥ
Ablativeparihṛṣṭāyāḥ parihṛṣṭābhyām parihṛṣṭābhyaḥ
Genitiveparihṛṣṭāyāḥ parihṛṣṭayoḥ parihṛṣṭānām
Locativeparihṛṣṭāyām parihṛṣṭayoḥ parihṛṣṭāsu

Adverb -parihṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria