Declension table of ?parihṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeparihṛṣṭaḥ parihṛṣṭau parihṛṣṭāḥ
Vocativeparihṛṣṭa parihṛṣṭau parihṛṣṭāḥ
Accusativeparihṛṣṭam parihṛṣṭau parihṛṣṭān
Instrumentalparihṛṣṭena parihṛṣṭābhyām parihṛṣṭaiḥ parihṛṣṭebhiḥ
Dativeparihṛṣṭāya parihṛṣṭābhyām parihṛṣṭebhyaḥ
Ablativeparihṛṣṭāt parihṛṣṭābhyām parihṛṣṭebhyaḥ
Genitiveparihṛṣṭasya parihṛṣṭayoḥ parihṛṣṭānām
Locativeparihṛṣṭe parihṛṣṭayoḥ parihṛṣṭeṣu

Compound parihṛṣṭa -

Adverb -parihṛṣṭam -parihṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria