Declension table of ?parihṇuta

Deva

NeuterSingularDualPlural
Nominativeparihṇutam parihṇute parihṇutāni
Vocativeparihṇuta parihṇute parihṇutāni
Accusativeparihṇutam parihṇute parihṇutāni
Instrumentalparihṇutena parihṇutābhyām parihṇutaiḥ
Dativeparihṇutāya parihṇutābhyām parihṇutebhyaḥ
Ablativeparihṇutāt parihṇutābhyām parihṇutebhyaḥ
Genitiveparihṇutasya parihṇutayoḥ parihṇutānām
Locativeparihṇute parihṇutayoḥ parihṇuteṣu

Compound parihṇuta -

Adverb -parihṇutam -parihṇutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria