Declension table of ?parihṇuta

Deva

MasculineSingularDualPlural
Nominativeparihṇutaḥ parihṇutau parihṇutāḥ
Vocativeparihṇuta parihṇutau parihṇutāḥ
Accusativeparihṇutam parihṇutau parihṇutān
Instrumentalparihṇutena parihṇutābhyām parihṇutaiḥ parihṇutebhiḥ
Dativeparihṇutāya parihṇutābhyām parihṇutebhyaḥ
Ablativeparihṇutāt parihṇutābhyām parihṇutebhyaḥ
Genitiveparihṇutasya parihṇutayoḥ parihṇutānām
Locativeparihṇute parihṇutayoḥ parihṇuteṣu

Compound parihṇuta -

Adverb -parihṇutam -parihṇutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria