Declension table of ?parigūḍhaka

Deva

MasculineSingularDualPlural
Nominativeparigūḍhakaḥ parigūḍhakau parigūḍhakāḥ
Vocativeparigūḍhaka parigūḍhakau parigūḍhakāḥ
Accusativeparigūḍhakam parigūḍhakau parigūḍhakān
Instrumentalparigūḍhakena parigūḍhakābhyām parigūḍhakaiḥ parigūḍhakebhiḥ
Dativeparigūḍhakāya parigūḍhakābhyām parigūḍhakebhyaḥ
Ablativeparigūḍhakāt parigūḍhakābhyām parigūḍhakebhyaḥ
Genitiveparigūḍhakasya parigūḍhakayoḥ parigūḍhakānām
Locativeparigūḍhake parigūḍhakayoḥ parigūḍhakeṣu

Compound parigūḍhaka -

Adverb -parigūḍhakam -parigūḍhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria