Declension table of ?pariguṇita

Deva

NeuterSingularDualPlural
Nominativepariguṇitam pariguṇite pariguṇitāni
Vocativepariguṇita pariguṇite pariguṇitāni
Accusativepariguṇitam pariguṇite pariguṇitāni
Instrumentalpariguṇitena pariguṇitābhyām pariguṇitaiḥ
Dativepariguṇitāya pariguṇitābhyām pariguṇitebhyaḥ
Ablativepariguṇitāt pariguṇitābhyām pariguṇitebhyaḥ
Genitivepariguṇitasya pariguṇitayoḥ pariguṇitānām
Locativepariguṇite pariguṇitayoḥ pariguṇiteṣu

Compound pariguṇita -

Adverb -pariguṇitam -pariguṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria