Declension table of ?pariguṇita

Deva

MasculineSingularDualPlural
Nominativepariguṇitaḥ pariguṇitau pariguṇitāḥ
Vocativepariguṇita pariguṇitau pariguṇitāḥ
Accusativepariguṇitam pariguṇitau pariguṇitān
Instrumentalpariguṇitena pariguṇitābhyām pariguṇitaiḥ pariguṇitebhiḥ
Dativepariguṇitāya pariguṇitābhyām pariguṇitebhyaḥ
Ablativepariguṇitāt pariguṇitābhyām pariguṇitebhyaḥ
Genitivepariguṇitasya pariguṇitayoḥ pariguṇitānām
Locativepariguṇite pariguṇitayoḥ pariguṇiteṣu

Compound pariguṇita -

Adverb -pariguṇitam -pariguṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria