Declension table of ?pariguṇṭhita

Deva

MasculineSingularDualPlural
Nominativepariguṇṭhitaḥ pariguṇṭhitau pariguṇṭhitāḥ
Vocativepariguṇṭhita pariguṇṭhitau pariguṇṭhitāḥ
Accusativepariguṇṭhitam pariguṇṭhitau pariguṇṭhitān
Instrumentalpariguṇṭhitena pariguṇṭhitābhyām pariguṇṭhitaiḥ pariguṇṭhitebhiḥ
Dativepariguṇṭhitāya pariguṇṭhitābhyām pariguṇṭhitebhyaḥ
Ablativepariguṇṭhitāt pariguṇṭhitābhyām pariguṇṭhitebhyaḥ
Genitivepariguṇṭhitasya pariguṇṭhitayoḥ pariguṇṭhitānām
Locativepariguṇṭhite pariguṇṭhitayoḥ pariguṇṭhiteṣu

Compound pariguṇṭhita -

Adverb -pariguṇṭhitam -pariguṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria