Declension table of ?pariguṇḍitā

Deva

FeminineSingularDualPlural
Nominativepariguṇḍitā pariguṇḍite pariguṇḍitāḥ
Vocativepariguṇḍite pariguṇḍite pariguṇḍitāḥ
Accusativepariguṇḍitām pariguṇḍite pariguṇḍitāḥ
Instrumentalpariguṇḍitayā pariguṇḍitābhyām pariguṇḍitābhiḥ
Dativepariguṇḍitāyai pariguṇḍitābhyām pariguṇḍitābhyaḥ
Ablativepariguṇḍitāyāḥ pariguṇḍitābhyām pariguṇḍitābhyaḥ
Genitivepariguṇḍitāyāḥ pariguṇḍitayoḥ pariguṇḍitānām
Locativepariguṇḍitāyām pariguṇḍitayoḥ pariguṇḍitāsu

Adverb -pariguṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria