Declension table of ?pariguṇḍita

Deva

NeuterSingularDualPlural
Nominativepariguṇḍitam pariguṇḍite pariguṇḍitāni
Vocativepariguṇḍita pariguṇḍite pariguṇḍitāni
Accusativepariguṇḍitam pariguṇḍite pariguṇḍitāni
Instrumentalpariguṇḍitena pariguṇḍitābhyām pariguṇḍitaiḥ
Dativepariguṇḍitāya pariguṇḍitābhyām pariguṇḍitebhyaḥ
Ablativepariguṇḍitāt pariguṇḍitābhyām pariguṇḍitebhyaḥ
Genitivepariguṇḍitasya pariguṇḍitayoḥ pariguṇḍitānām
Locativepariguṇḍite pariguṇḍitayoḥ pariguṇḍiteṣu

Compound pariguṇḍita -

Adverb -pariguṇḍitam -pariguṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria