Declension table of ?pariguṇḍita

Deva

MasculineSingularDualPlural
Nominativepariguṇḍitaḥ pariguṇḍitau pariguṇḍitāḥ
Vocativepariguṇḍita pariguṇḍitau pariguṇḍitāḥ
Accusativepariguṇḍitam pariguṇḍitau pariguṇḍitān
Instrumentalpariguṇḍitena pariguṇḍitābhyām pariguṇḍitaiḥ pariguṇḍitebhiḥ
Dativepariguṇḍitāya pariguṇḍitābhyām pariguṇḍitebhyaḥ
Ablativepariguṇḍitāt pariguṇḍitābhyām pariguṇḍitebhyaḥ
Genitivepariguṇḍitasya pariguṇḍitayoḥ pariguṇḍitānām
Locativepariguṇḍite pariguṇḍitayoḥ pariguṇḍiteṣu

Compound pariguṇḍita -

Adverb -pariguṇḍitam -pariguṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria