Declension table of ?parigrahītavya

Deva

NeuterSingularDualPlural
Nominativeparigrahītavyam parigrahītavye parigrahītavyāni
Vocativeparigrahītavya parigrahītavye parigrahītavyāni
Accusativeparigrahītavyam parigrahītavye parigrahītavyāni
Instrumentalparigrahītavyena parigrahītavyābhyām parigrahītavyaiḥ
Dativeparigrahītavyāya parigrahītavyābhyām parigrahītavyebhyaḥ
Ablativeparigrahītavyāt parigrahītavyābhyām parigrahītavyebhyaḥ
Genitiveparigrahītavyasya parigrahītavyayoḥ parigrahītavyānām
Locativeparigrahītavye parigrahītavyayoḥ parigrahītavyeṣu

Compound parigrahītavya -

Adverb -parigrahītavyam -parigrahītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria