Declension table of ?parigrahītavya

Deva

MasculineSingularDualPlural
Nominativeparigrahītavyaḥ parigrahītavyau parigrahītavyāḥ
Vocativeparigrahītavya parigrahītavyau parigrahītavyāḥ
Accusativeparigrahītavyam parigrahītavyau parigrahītavyān
Instrumentalparigrahītavyena parigrahītavyābhyām parigrahītavyaiḥ parigrahītavyebhiḥ
Dativeparigrahītavyāya parigrahītavyābhyām parigrahītavyebhyaḥ
Ablativeparigrahītavyāt parigrahītavyābhyām parigrahītavyebhyaḥ
Genitiveparigrahītavyasya parigrahītavyayoḥ parigrahītavyānām
Locativeparigrahītavye parigrahītavyayoḥ parigrahītavyeṣu

Compound parigrahītavya -

Adverb -parigrahītavyam -parigrahītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria