Declension table of ?parigrahītṛ

Deva

MasculineSingularDualPlural
Nominativeparigrahītā parigrahītārau parigrahītāraḥ
Vocativeparigrahītaḥ parigrahītārau parigrahītāraḥ
Accusativeparigrahītāram parigrahītārau parigrahītṝn
Instrumentalparigrahītrā parigrahītṛbhyām parigrahītṛbhiḥ
Dativeparigrahītre parigrahītṛbhyām parigrahītṛbhyaḥ
Ablativeparigrahītuḥ parigrahītṛbhyām parigrahītṛbhyaḥ
Genitiveparigrahītuḥ parigrahītroḥ parigrahītṝṇām
Locativeparigrahītari parigrahītroḥ parigrahītṛṣu

Compound parigrahītṛ -

Adverb -parigrahītṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria