Declension table of ?parigrahavat

Deva

NeuterSingularDualPlural
Nominativeparigrahavat parigrahavantī parigrahavatī parigrahavanti
Vocativeparigrahavat parigrahavantī parigrahavatī parigrahavanti
Accusativeparigrahavat parigrahavantī parigrahavatī parigrahavanti
Instrumentalparigrahavatā parigrahavadbhyām parigrahavadbhiḥ
Dativeparigrahavate parigrahavadbhyām parigrahavadbhyaḥ
Ablativeparigrahavataḥ parigrahavadbhyām parigrahavadbhyaḥ
Genitiveparigrahavataḥ parigrahavatoḥ parigrahavatām
Locativeparigrahavati parigrahavatoḥ parigrahavatsu

Adverb -parigrahavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria