Declension table of ?parigrahavat

Deva

MasculineSingularDualPlural
Nominativeparigrahavān parigrahavantau parigrahavantaḥ
Vocativeparigrahavan parigrahavantau parigrahavantaḥ
Accusativeparigrahavantam parigrahavantau parigrahavataḥ
Instrumentalparigrahavatā parigrahavadbhyām parigrahavadbhiḥ
Dativeparigrahavate parigrahavadbhyām parigrahavadbhyaḥ
Ablativeparigrahavataḥ parigrahavadbhyām parigrahavadbhyaḥ
Genitiveparigrahavataḥ parigrahavatoḥ parigrahavatām
Locativeparigrahavati parigrahavatoḥ parigrahavatsu

Compound parigrahavat -

Adverb -parigrahavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria