Declension table of ?parigrahatva

Deva

NeuterSingularDualPlural
Nominativeparigrahatvam parigrahatve parigrahatvāni
Vocativeparigrahatva parigrahatve parigrahatvāni
Accusativeparigrahatvam parigrahatve parigrahatvāni
Instrumentalparigrahatvena parigrahatvābhyām parigrahatvaiḥ
Dativeparigrahatvāya parigrahatvābhyām parigrahatvebhyaḥ
Ablativeparigrahatvāt parigrahatvābhyām parigrahatvebhyaḥ
Genitiveparigrahatvasya parigrahatvayoḥ parigrahatvānām
Locativeparigrahatve parigrahatvayoḥ parigrahatveṣu

Compound parigrahatva -

Adverb -parigrahatvam -parigrahatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria