Declension table of ?parigrahadvitīya

Deva

MasculineSingularDualPlural
Nominativeparigrahadvitīyaḥ parigrahadvitīyau parigrahadvitīyāḥ
Vocativeparigrahadvitīya parigrahadvitīyau parigrahadvitīyāḥ
Accusativeparigrahadvitīyam parigrahadvitīyau parigrahadvitīyān
Instrumentalparigrahadvitīyena parigrahadvitīyābhyām parigrahadvitīyaiḥ parigrahadvitīyebhiḥ
Dativeparigrahadvitīyāya parigrahadvitīyābhyām parigrahadvitīyebhyaḥ
Ablativeparigrahadvitīyāt parigrahadvitīyābhyām parigrahadvitīyebhyaḥ
Genitiveparigrahadvitīyasya parigrahadvitīyayoḥ parigrahadvitīyānām
Locativeparigrahadvitīye parigrahadvitīyayoḥ parigrahadvitīyeṣu

Compound parigrahadvitīya -

Adverb -parigrahadvitīyam -parigrahadvitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria