Declension table of ?parigrahabahutva

Deva

NeuterSingularDualPlural
Nominativeparigrahabahutvam parigrahabahutve parigrahabahutvāni
Vocativeparigrahabahutva parigrahabahutve parigrahabahutvāni
Accusativeparigrahabahutvam parigrahabahutve parigrahabahutvāni
Instrumentalparigrahabahutvena parigrahabahutvābhyām parigrahabahutvaiḥ
Dativeparigrahabahutvāya parigrahabahutvābhyām parigrahabahutvebhyaḥ
Ablativeparigrahabahutvāt parigrahabahutvābhyām parigrahabahutvebhyaḥ
Genitiveparigrahabahutvasya parigrahabahutvayoḥ parigrahabahutvānām
Locativeparigrahabahutve parigrahabahutvayoḥ parigrahabahutveṣu

Compound parigrahabahutva -

Adverb -parigrahabahutvam -parigrahabahutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria