Declension table of ?parigrahārthīyā

Deva

FeminineSingularDualPlural
Nominativeparigrahārthīyā parigrahārthīye parigrahārthīyāḥ
Vocativeparigrahārthīye parigrahārthīye parigrahārthīyāḥ
Accusativeparigrahārthīyām parigrahārthīye parigrahārthīyāḥ
Instrumentalparigrahārthīyayā parigrahārthīyābhyām parigrahārthīyābhiḥ
Dativeparigrahārthīyāyai parigrahārthīyābhyām parigrahārthīyābhyaḥ
Ablativeparigrahārthīyāyāḥ parigrahārthīyābhyām parigrahārthīyābhyaḥ
Genitiveparigrahārthīyāyāḥ parigrahārthīyayoḥ parigrahārthīyānām
Locativeparigrahārthīyāyām parigrahārthīyayoḥ parigrahārthīyāsu

Adverb -parigrahārthīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria