Declension table of ?parigrahaṇa

Deva

NeuterSingularDualPlural
Nominativeparigrahaṇam parigrahaṇe parigrahaṇāni
Vocativeparigrahaṇa parigrahaṇe parigrahaṇāni
Accusativeparigrahaṇam parigrahaṇe parigrahaṇāni
Instrumentalparigrahaṇena parigrahaṇābhyām parigrahaṇaiḥ
Dativeparigrahaṇāya parigrahaṇābhyām parigrahaṇebhyaḥ
Ablativeparigrahaṇāt parigrahaṇābhyām parigrahaṇebhyaḥ
Genitiveparigrahaṇasya parigrahaṇayoḥ parigrahaṇānām
Locativeparigrahaṇe parigrahaṇayoḥ parigrahaṇeṣu

Compound parigrahaṇa -

Adverb -parigrahaṇam -parigrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria