Declension table of ?parigrāhyā

Deva

FeminineSingularDualPlural
Nominativeparigrāhyā parigrāhye parigrāhyāḥ
Vocativeparigrāhye parigrāhye parigrāhyāḥ
Accusativeparigrāhyām parigrāhye parigrāhyāḥ
Instrumentalparigrāhyayā parigrāhyābhyām parigrāhyābhiḥ
Dativeparigrāhyāyai parigrāhyābhyām parigrāhyābhyaḥ
Ablativeparigrāhyāyāḥ parigrāhyābhyām parigrāhyābhyaḥ
Genitiveparigrāhyāyāḥ parigrāhyayoḥ parigrāhyāṇām
Locativeparigrāhyāyām parigrāhyayoḥ parigrāhyāsu

Adverb -parigrāhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria