Declension table of ?parigrāhya

Deva

NeuterSingularDualPlural
Nominativeparigrāhyam parigrāhye parigrāhyāṇi
Vocativeparigrāhya parigrāhye parigrāhyāṇi
Accusativeparigrāhyam parigrāhye parigrāhyāṇi
Instrumentalparigrāhyeṇa parigrāhyābhyām parigrāhyaiḥ
Dativeparigrāhyāya parigrāhyābhyām parigrāhyebhyaḥ
Ablativeparigrāhyāt parigrāhyābhyām parigrāhyebhyaḥ
Genitiveparigrāhyasya parigrāhyayoḥ parigrāhyāṇām
Locativeparigrāhye parigrāhyayoḥ parigrāhyeṣu

Compound parigrāhya -

Adverb -parigrāhyam -parigrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria