Declension table of ?parigrāhya

Deva

MasculineSingularDualPlural
Nominativeparigrāhyaḥ parigrāhyau parigrāhyāḥ
Vocativeparigrāhya parigrāhyau parigrāhyāḥ
Accusativeparigrāhyam parigrāhyau parigrāhyān
Instrumentalparigrāhyeṇa parigrāhyābhyām parigrāhyaiḥ parigrāhyebhiḥ
Dativeparigrāhyāya parigrāhyābhyām parigrāhyebhyaḥ
Ablativeparigrāhyāt parigrāhyābhyām parigrāhyebhyaḥ
Genitiveparigrāhyasya parigrāhyayoḥ parigrāhyāṇām
Locativeparigrāhye parigrāhyayoḥ parigrāhyeṣu

Compound parigrāhya -

Adverb -parigrāhyam -parigrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria