Declension table of ?parigrāhakā

Deva

FeminineSingularDualPlural
Nominativeparigrāhakā parigrāhake parigrāhakāḥ
Vocativeparigrāhake parigrāhake parigrāhakāḥ
Accusativeparigrāhakām parigrāhake parigrāhakāḥ
Instrumentalparigrāhakayā parigrāhakābhyām parigrāhakābhiḥ
Dativeparigrāhakāyai parigrāhakābhyām parigrāhakābhyaḥ
Ablativeparigrāhakāyāḥ parigrāhakābhyām parigrāhakābhyaḥ
Genitiveparigrāhakāyāḥ parigrāhakayoḥ parigrāhakāṇām
Locativeparigrāhakāyām parigrāhakayoḥ parigrāhakāsu

Adverb -parigrāhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria