Declension table of ?parigrāha

Deva

MasculineSingularDualPlural
Nominativeparigrāhaḥ parigrāhau parigrāhāḥ
Vocativeparigrāha parigrāhau parigrāhāḥ
Accusativeparigrāham parigrāhau parigrāhān
Instrumentalparigrāheṇa parigrāhābhyām parigrāhaiḥ parigrāhebhiḥ
Dativeparigrāhāya parigrāhābhyām parigrāhebhyaḥ
Ablativeparigrāhāt parigrāhābhyām parigrāhebhyaḥ
Genitiveparigrāhasya parigrāhayoḥ parigrāhāṇām
Locativeparigrāhe parigrāhayoḥ parigrāheṣu

Compound parigrāha -

Adverb -parigrāham -parigrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria