Declension table of ?pariglāna

Deva

MasculineSingularDualPlural
Nominativepariglānaḥ pariglānau pariglānāḥ
Vocativepariglāna pariglānau pariglānāḥ
Accusativepariglānam pariglānau pariglānān
Instrumentalpariglānena pariglānābhyām pariglānaiḥ pariglānebhiḥ
Dativepariglānāya pariglānābhyām pariglānebhyaḥ
Ablativepariglānāt pariglānābhyām pariglānebhyaḥ
Genitivepariglānasya pariglānayoḥ pariglānānām
Locativepariglāne pariglānayoḥ pariglāneṣu

Compound pariglāna -

Adverb -pariglānam -pariglānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria