Declension table of ?parighopamā

Deva

FeminineSingularDualPlural
Nominativeparighopamā parighopame parighopamāḥ
Vocativeparighopame parighopame parighopamāḥ
Accusativeparighopamām parighopame parighopamāḥ
Instrumentalparighopamayā parighopamābhyām parighopamābhiḥ
Dativeparighopamāyai parighopamābhyām parighopamābhyaḥ
Ablativeparighopamāyāḥ parighopamābhyām parighopamābhyaḥ
Genitiveparighopamāyāḥ parighopamayoḥ parighopamāṇām
Locativeparighopamāyām parighopamayoḥ parighopamāsu

Adverb -parighopamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria