Declension table of ?parighasaṅkāśā

Deva

FeminineSingularDualPlural
Nominativeparighasaṅkāśā parighasaṅkāśe parighasaṅkāśāḥ
Vocativeparighasaṅkāśe parighasaṅkāśe parighasaṅkāśāḥ
Accusativeparighasaṅkāśām parighasaṅkāśe parighasaṅkāśāḥ
Instrumentalparighasaṅkāśayā parighasaṅkāśābhyām parighasaṅkāśābhiḥ
Dativeparighasaṅkāśāyai parighasaṅkāśābhyām parighasaṅkāśābhyaḥ
Ablativeparighasaṅkāśāyāḥ parighasaṅkāśābhyām parighasaṅkāśābhyaḥ
Genitiveparighasaṅkāśāyāḥ parighasaṅkāśayoḥ parighasaṅkāśānām
Locativeparighasaṅkāśāyām parighasaṅkāśayoḥ parighasaṅkāśāsu

Adverb -parighasaṅkāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria