Declension table of ?parighasaṅkāśa

Deva

MasculineSingularDualPlural
Nominativeparighasaṅkāśaḥ parighasaṅkāśau parighasaṅkāśāḥ
Vocativeparighasaṅkāśa parighasaṅkāśau parighasaṅkāśāḥ
Accusativeparighasaṅkāśam parighasaṅkāśau parighasaṅkāśān
Instrumentalparighasaṅkāśena parighasaṅkāśābhyām parighasaṅkāśaiḥ parighasaṅkāśebhiḥ
Dativeparighasaṅkāśāya parighasaṅkāśābhyām parighasaṅkāśebhyaḥ
Ablativeparighasaṅkāśāt parighasaṅkāśābhyām parighasaṅkāśebhyaḥ
Genitiveparighasaṅkāśasya parighasaṅkāśayoḥ parighasaṅkāśānām
Locativeparighasaṅkāśe parighasaṅkāśayoḥ parighasaṅkāśeṣu

Compound parighasaṅkāśa -

Adverb -parighasaṅkāśam -parighasaṅkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria