Declension table of ?parighātin

Deva

MasculineSingularDualPlural
Nominativeparighātī parighātinau parighātinaḥ
Vocativeparighātin parighātinau parighātinaḥ
Accusativeparighātinam parighātinau parighātinaḥ
Instrumentalparighātinā parighātibhyām parighātibhiḥ
Dativeparighātine parighātibhyām parighātibhyaḥ
Ablativeparighātinaḥ parighātibhyām parighātibhyaḥ
Genitiveparighātinaḥ parighātinoḥ parighātinām
Locativeparighātini parighātinoḥ parighātiṣu

Compound parighāti -

Adverb -parighāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria