Declension table of ?parighātana

Deva

NeuterSingularDualPlural
Nominativeparighātanam parighātane parighātanāni
Vocativeparighātana parighātane parighātanāni
Accusativeparighātanam parighātane parighātanāni
Instrumentalparighātanena parighātanābhyām parighātanaiḥ
Dativeparighātanāya parighātanābhyām parighātanebhyaḥ
Ablativeparighātanāt parighātanābhyām parighātanebhyaḥ
Genitiveparighātanasya parighātanayoḥ parighātanānām
Locativeparighātane parighātanayoḥ parighātaneṣu

Compound parighātana -

Adverb -parighātanam -parighātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria