Declension table of ?parighāta

Deva

MasculineSingularDualPlural
Nominativeparighātaḥ parighātau parighātāḥ
Vocativeparighāta parighātau parighātāḥ
Accusativeparighātam parighātau parighātān
Instrumentalparighātena parighātābhyām parighātaiḥ parighātebhiḥ
Dativeparighātāya parighātābhyām parighātebhyaḥ
Ablativeparighātāt parighātābhyām parighātebhyaḥ
Genitiveparighātasya parighātayoḥ parighātānām
Locativeparighāte parighātayoḥ parighāteṣu

Compound parighāta -

Adverb -parighātam -parighātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria