Declension table of ?parighaṭṭita

Deva

MasculineSingularDualPlural
Nominativeparighaṭṭitaḥ parighaṭṭitau parighaṭṭitāḥ
Vocativeparighaṭṭita parighaṭṭitau parighaṭṭitāḥ
Accusativeparighaṭṭitam parighaṭṭitau parighaṭṭitān
Instrumentalparighaṭṭitena parighaṭṭitābhyām parighaṭṭitaiḥ parighaṭṭitebhiḥ
Dativeparighaṭṭitāya parighaṭṭitābhyām parighaṭṭitebhyaḥ
Ablativeparighaṭṭitāt parighaṭṭitābhyām parighaṭṭitebhyaḥ
Genitiveparighaṭṭitasya parighaṭṭitayoḥ parighaṭṭitānām
Locativeparighaṭṭite parighaṭṭitayoḥ parighaṭṭiteṣu

Compound parighaṭṭita -

Adverb -parighaṭṭitam -parighaṭṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria