Declension table of ?parighaṭṭanā

Deva

FeminineSingularDualPlural
Nominativeparighaṭṭanā parighaṭṭane parighaṭṭanāḥ
Vocativeparighaṭṭane parighaṭṭane parighaṭṭanāḥ
Accusativeparighaṭṭanām parighaṭṭane parighaṭṭanāḥ
Instrumentalparighaṭṭanayā parighaṭṭanābhyām parighaṭṭanābhiḥ
Dativeparighaṭṭanāyai parighaṭṭanābhyām parighaṭṭanābhyaḥ
Ablativeparighaṭṭanāyāḥ parighaṭṭanābhyām parighaṭṭanābhyaḥ
Genitiveparighaṭṭanāyāḥ parighaṭṭanayoḥ parighaṭṭanānām
Locativeparighaṭṭanāyām parighaṭṭanayoḥ parighaṭṭanāsu

Adverb -parighaṭṭanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria