Declension table of parigha

Deva

MasculineSingularDualPlural
Nominativeparighaḥ parighau parighāḥ
Vocativeparigha parighau parighāḥ
Accusativeparigham parighau parighān
Instrumentalparigheṇa parighābhyām parighaiḥ parighebhiḥ
Dativeparighāya parighābhyām parighebhyaḥ
Ablativeparighāt parighābhyām parighebhyaḥ
Genitiveparighasya parighayoḥ parighāṇām
Locativeparighe parighayoḥ parigheṣu

Compound parigha -

Adverb -parigham -parighāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria