Declension table of ?parigantavya

Deva

MasculineSingularDualPlural
Nominativeparigantavyaḥ parigantavyau parigantavyāḥ
Vocativeparigantavya parigantavyau parigantavyāḥ
Accusativeparigantavyam parigantavyau parigantavyān
Instrumentalparigantavyena parigantavyābhyām parigantavyaiḥ parigantavyebhiḥ
Dativeparigantavyāya parigantavyābhyām parigantavyebhyaḥ
Ablativeparigantavyāt parigantavyābhyām parigantavyebhyaḥ
Genitiveparigantavyasya parigantavyayoḥ parigantavyānām
Locativeparigantavye parigantavyayoḥ parigantavyeṣu

Compound parigantavya -

Adverb -parigantavyam -parigantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria