Declension table of ?parigamya

Deva

MasculineSingularDualPlural
Nominativeparigamyaḥ parigamyau parigamyāḥ
Vocativeparigamya parigamyau parigamyāḥ
Accusativeparigamyam parigamyau parigamyān
Instrumentalparigamyeṇa parigamyābhyām parigamyaiḥ parigamyebhiḥ
Dativeparigamyāya parigamyābhyām parigamyebhyaḥ
Ablativeparigamyāt parigamyābhyām parigamyebhyaḥ
Genitiveparigamyasya parigamyayoḥ parigamyāṇām
Locativeparigamye parigamyayoḥ parigamyeṣu

Compound parigamya -

Adverb -parigamyam -parigamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria