Declension table of ?parigamitā

Deva

FeminineSingularDualPlural
Nominativeparigamitā parigamite parigamitāḥ
Vocativeparigamite parigamite parigamitāḥ
Accusativeparigamitām parigamite parigamitāḥ
Instrumentalparigamitayā parigamitābhyām parigamitābhiḥ
Dativeparigamitāyai parigamitābhyām parigamitābhyaḥ
Ablativeparigamitāyāḥ parigamitābhyām parigamitābhyaḥ
Genitiveparigamitāyāḥ parigamitayoḥ parigamitānām
Locativeparigamitāyām parigamitayoḥ parigamitāsu

Adverb -parigamitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria