Declension table of ?parigalitā

Deva

FeminineSingularDualPlural
Nominativeparigalitā parigalite parigalitāḥ
Vocativeparigalite parigalite parigalitāḥ
Accusativeparigalitām parigalite parigalitāḥ
Instrumentalparigalitayā parigalitābhyām parigalitābhiḥ
Dativeparigalitāyai parigalitābhyām parigalitābhyaḥ
Ablativeparigalitāyāḥ parigalitābhyām parigalitābhyaḥ
Genitiveparigalitāyāḥ parigalitayoḥ parigalitānām
Locativeparigalitāyām parigalitayoḥ parigalitāsu

Adverb -parigalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria