Declension table of ?parigalita

Deva

NeuterSingularDualPlural
Nominativeparigalitam parigalite parigalitāni
Vocativeparigalita parigalite parigalitāni
Accusativeparigalitam parigalite parigalitāni
Instrumentalparigalitena parigalitābhyām parigalitaiḥ
Dativeparigalitāya parigalitābhyām parigalitebhyaḥ
Ablativeparigalitāt parigalitābhyām parigalitebhyaḥ
Genitiveparigalitasya parigalitayoḥ parigalitānām
Locativeparigalite parigalitayoḥ parigaliteṣu

Compound parigalita -

Adverb -parigalitam -parigalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria