Declension table of ?parigahana

Deva

NeuterSingularDualPlural
Nominativeparigahanam parigahane parigahanāni
Vocativeparigahana parigahane parigahanāni
Accusativeparigahanam parigahane parigahanāni
Instrumentalparigahanena parigahanābhyām parigahanaiḥ
Dativeparigahanāya parigahanābhyām parigahanebhyaḥ
Ablativeparigahanāt parigahanābhyām parigahanebhyaḥ
Genitiveparigahanasya parigahanayoḥ parigahanānām
Locativeparigahane parigahanayoḥ parigahaneṣu

Compound parigahana -

Adverb -parigahanam -parigahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria