Declension table of ?parigaṇya

Deva

MasculineSingularDualPlural
Nominativeparigaṇyaḥ parigaṇyau parigaṇyāḥ
Vocativeparigaṇya parigaṇyau parigaṇyāḥ
Accusativeparigaṇyam parigaṇyau parigaṇyān
Instrumentalparigaṇyena parigaṇyābhyām parigaṇyaiḥ parigaṇyebhiḥ
Dativeparigaṇyāya parigaṇyābhyām parigaṇyebhyaḥ
Ablativeparigaṇyāt parigaṇyābhyām parigaṇyebhyaḥ
Genitiveparigaṇyasya parigaṇyayoḥ parigaṇyānām
Locativeparigaṇye parigaṇyayoḥ parigaṇyeṣu

Compound parigaṇya -

Adverb -parigaṇyam -parigaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria