Declension table of ?parigaṇitin

Deva

NeuterSingularDualPlural
Nominativeparigaṇiti parigaṇitinī parigaṇitīni
Vocativeparigaṇitin parigaṇiti parigaṇitinī parigaṇitīni
Accusativeparigaṇiti parigaṇitinī parigaṇitīni
Instrumentalparigaṇitinā parigaṇitibhyām parigaṇitibhiḥ
Dativeparigaṇitine parigaṇitibhyām parigaṇitibhyaḥ
Ablativeparigaṇitinaḥ parigaṇitibhyām parigaṇitibhyaḥ
Genitiveparigaṇitinaḥ parigaṇitinoḥ parigaṇitinām
Locativeparigaṇitini parigaṇitinoḥ parigaṇitiṣu

Compound parigaṇiti -

Adverb -parigaṇiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria