Declension table of ?parigaṇitā

Deva

FeminineSingularDualPlural
Nominativeparigaṇitā parigaṇite parigaṇitāḥ
Vocativeparigaṇite parigaṇite parigaṇitāḥ
Accusativeparigaṇitām parigaṇite parigaṇitāḥ
Instrumentalparigaṇitayā parigaṇitābhyām parigaṇitābhiḥ
Dativeparigaṇitāyai parigaṇitābhyām parigaṇitābhyaḥ
Ablativeparigaṇitāyāḥ parigaṇitābhyām parigaṇitābhyaḥ
Genitiveparigaṇitāyāḥ parigaṇitayoḥ parigaṇitānām
Locativeparigaṇitāyām parigaṇitayoḥ parigaṇitāsu

Adverb -parigaṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria